A 385-17 Bhaṭṭikāvya

Template:IP

Manuscript culture infobox

Filmed in: A 385/17
Title: Bhaṭṭikāvya
Dimensions: 34.2 x 9.6 cm x 326 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1448
Remarks:


Reel No. A 385/17

Inventory No. 10732

Title Bhaṭṭikāvyaṭīkā

Remarks

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and damaged

Size 35.5 x 10 cm

Binding Hole

Folios 329

Lines per Folio 8

Foliation numerals in the verso side

Scribe Jayamaṅgala

Place of Deposit NAK

Accession No. 1-1448

Manuscript Features

Fol. 65, 66, 82 and 83 missing.

Excerpts

Beginning

❖ śrīmahāgaṇapataye namaḥ ||
yaṃ brahma vedāṃtavido vadaṃti paraṃ pradhānaṃ puruṣaṃ tathān ye |
viśvad gate kāraṇamīśvarambā tasmai mano vighna vināyakāya ||
praṇipratya sarvvadedi namati dustarabhartṛkāvyasalilanidhiḥ |
jayamaṅgaleti nāmnā naukeva viracyatikā |
lakṣaṃ lakṣaṇaś cābhayam eātraviduṣāṃ pradarśayituṃ |
śrīsvāmisūnuḥ kavibharttṛnāmārāmakathāśrayaṃ mahākāvyañ cakāra ||

amūn nṛpo vivudhasadhaḥ praraṃtapaḥ śrutānvito daśarathaty udāhataḥ | guṇirvvaraṃ bhuvanatachalenayaṃ sanātanaḥ pitaram upāgamat svayaṃ || (fol. 1v1–8)

End

iyam adhigatamuktimārgācitraṃ vivididhatāṃ vadatā .. sannivandhāt |
janayati vijayaṃ sadā janānāṃ yudhi susamātameśvaraṃ yathāmchaṃ ||
idaṃ mahākāvyam uktarvva ca tasya mārggaḥ paṃthā saṃhata tena citraṃ adhimataṃ parijñātaṃ janānāṃ vivididhatāṃ vaktum ichatāṃ || etāvantir iva taṃ prāptam iti || (fol. 326v3–5)

Colophon

iti śrībhartṛkāvyaṭīkāyāṃ jayamaṅgaladhyāṃ yamtiṅatakāṇḍaḥ samāptaḥ kāvyasyarām apurapraveśo nāma dvāviṃśatitamaḥ sarggaḥ samāptaḥ ||    ||    || śrīyostu śubham astu ||    || sarvvadā | || (fol. 326v5–6)

Microfilm Details

Reel No. A 385/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-09-2003