A 385-17 Bhaṭṭikāvya
Manuscript culture infobox
Filmed in: A 385/17
Title: Bhaṭṭikāvya
Dimensions: 34.2 x 9.6 cm x 326 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1448
Remarks:
Reel No. A 385/17
Inventory No. 10732
Title Bhaṭṭikāvyaṭīkā
Remarks
Author Bhaṭṭi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete and damaged
Size 35.5 x 10 cm
Binding Hole
Folios 329
Lines per Folio 8
Foliation numerals in the verso side
Scribe Jayamaṅgala
Place of Deposit NAK
Accession No. 1-1448
Manuscript Features
Fol. 65, 66, 82 and 83 missing.
Excerpts
Beginning
❖ śrīmahāgaṇapataye namaḥ ||
yaṃ brahma vedāṃtavido vadaṃti paraṃ pradhānaṃ puruṣaṃ tathān ye |
viśvad gate kāraṇamīśvarambā tasmai mano vighna vināyakāya ||
praṇipratya sarvvadedi namati dustarabhartṛkāvyasalilanidhiḥ |
jayamaṅgaleti nāmnā naukeva viracyatikā |
lakṣaṃ lakṣaṇaś cābhayam eātraviduṣāṃ pradarśayituṃ |
śrīsvāmisūnuḥ kavibharttṛnāmārāmakathāśrayaṃ mahākāvyañ cakāra ||
…
amūn nṛpo vivudhasadhaḥ praraṃtapaḥ śrutānvito daśarathaty udāhataḥ | guṇirvvaraṃ bhuvanatachalenayaṃ sanātanaḥ pitaram upāgamat svayaṃ ||
(fol. 1v1–8)
End
iyam adhigatamuktimārgācitraṃ vivididhatāṃ vadatā .. sannivandhāt |
janayati vijayaṃ sadā janānāṃ yudhi susamātameśvaraṃ yathāmchaṃ ||
idaṃ mahākāvyam uktarvva ca tasya mārggaḥ paṃthā saṃhata tena citraṃ adhimataṃ parijñātaṃ janānāṃ vivididhatāṃ vaktum ichatāṃ || etāvantir iva taṃ prāptam iti || (fol. 326v3–5)
Colophon
iti śrībhartṛkāvyaṭīkāyāṃ jayamaṅgaladhyāṃ yamtiṅatakāṇḍaḥ samāptaḥ kāvyasyarām apurapraveśo nāma dvāviṃśatitamaḥ sarggaḥ samāptaḥ || || || śrīyostu śubham astu || || sarvvadā | || (fol. 326v5–6)
Microfilm Details
Reel No. A 385/17
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 23-09-2003